Saptamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

सप्तमपरिवर्तः


 



saptamaparivartaḥ |



 



sāsravabhāvanāmārgānantaramanāsravo bhāvanāmārgo vaktavyaḥ | sa ca dvividha iti | prathamamabhinirhāralakṣaṇaṃ bhāvanāmārgaṃ vaktuṃ svabhāvābhidhānādāha | atha khalvāyuṣmānityādi | tathāgatajñānasya niṣpādanahetutvātsarvajñajñānapariniṣpattiḥ | sarvajñatvamiti rūpādyaviparītadarśanaṃ svabhāva ityarthaḥ | evamityādivacanena labdhaprasādātiśayatvādabhinirhārasya vistareṇa jñānasvābhāvyaparidīpanārthamāha | avabhāsakarītyādi | uṣmagatajñānālokatvādavabhāsakarī | kāyavāṅmanobhiḥ praṇāmānnamaskaromi | yasmānnamaskārārhatvānnamaskaraṇīyā | mūrdhāvasthāprāptatvenāśraddhādibhirasaṃsargādanupaliptā | kṣāntisvabhāvatvenāpāyasaṃvartanīyakarmavigamāt sarvalokanirupalepā | agradharmarūpatvena lokottarajñānodayahetutvādālokakarī | duḥkhadharmajñānakṣāntyā svadarśanaprahātavyatraidhātukakleśaprahāṇāt sarvatraidhātukavitimirakarī | dharmajñānena vimuktisākṣātkaraṇāt sarvakleśadṛṣṭyandhakārāpanetrī | anvayajñānakṣāntyā''ryadharmānvayāvagamādāśrayaṇīyā | anvayajñānena niścayāvadhāraṇādagrakarī | samudaye dharmajñānakṣāntyādibhiścaturbhiḥ kṣaṇaiḥ pūrvavadvyāpārakaraṇādyathākramaṃ bodhipakṣāṇāṃ dharmāṇāṃ kṣemakarī,ālokakarī,sarvabhayopadravaprahīṇā''lokakarīti padacatuṣṭayaṃ yojyam | māṃsadivyaprajñābuddhadharmacakṣuḥparigrahaṃ kṛtvā pūrvavannirodhe dharmajñānakṣāntyā mārgadarśayitrī | dharmajñānena cakṣuranvayajñānakṣāntyā mṛdumadhyādhimātravipakṣāpagamenāryadharmānvayāvagamānmohatamastimiravikaraṇī | anvayajñānena niścayāvadhāraṇādvitimirakaraṇī | mārge tathaiva dharmajñānakṣāntyā'karaṇī | dharmajñānena mārgāvatāraṇī | anvayajñānakṣāntyā sarvajñatā | anvayajñānena sarvakleśajñeyāvaraṇāvāsanānusandhiprahīṇatāmupādāyānutpādikā | sāsravabhāvanāmārgeṇa kuśaladharmaprasavanādanirodhitā | māyopamatvādanāsravābhinirhārabhāvanāmārgarūpeṇa sadāvasthānādanutpannāniruddhā | atyantaviśuddhibhāvanāmārgasvabhāvenātiśayahitakāriṇītvāt svalakṣaṇaśūnyatāmupādāya mātā | sa ca mṛdumadhyādhimātrabhedāttrividha iti yathākramaṃ daśabalakarī,anavamardanī,nāthakarīti padatrayamuktam | ānantaryamārgatayā sarvasaṃsāraprahāṇāt saṃsārapratipakṣaḥ | kūṭaḥ sāmagrī tatra tiṣṭhatīti hetupratyayajanyo bhāvastathoktastatpratiṣedhādakūṭasthatāmupādāya vimuktimārgeṇa sarvaguṇasampadabhimukhībhāvāt sarvadharmasvabhāvavidarśanī,paścādevaṃ samadhigatatatvānāṃ yathāśayaṃ triyānadharmadeśanayā paripūrṇatriparivartadvādaśākāradharmacakrapravartanītyevameṣāṃ padānāmarthanirdeśo vācya iti pūrvācāryāḥ | tatra trayaḥ parivartā dvādaśākārā yasmin dharmacakra iti vigrahaḥ | tatrāmī trayaḥ parivartāḥ | yaduta idaṃ duḥkhamāryasatyaṃ tat khalvabhijñāya parijñeyaṃ parijñātam | idaṃ duḥkhasamudaya āryasatyaṃ tadabhijñāya prahātavyaṃ prahīṇam | idaṃ duḥkhanirodhaṃ āryasatyaṃ tadabhijñāya sākṣātkartavyaṃ sākṣātkṛtam | idaṃ duḥkhanirodhagāminī pratipadāryasatyam | tat khalvabhijñāya bhāvayitavyaṃ bhāvitaṃ mayeti bhikṣavaḥ pūrvamanuśruteṣu dharmeṣu yoniśomanasikurvataḥ pratyakṣārthatvādanāsravā prajñā cakṣurudayādi | niḥsaṃśayatvājjñānaṃ bhūtārthatvādvidyā viśuddhatvādvuddhirudayādītyetatkriyāpadamekaikasmin satye triṣvapi yojyam | ataḥ pratyekañcaturṇāmāryasatyānāṃ triparivartanātriparivartam | cakṣurityādayaścākārāścatvārastriparivartanāt pratisatyaṃ traya ityato dvādaśākāram | etāvataiva jagadarthasampādanāt paripūrṇaṃ triparivartadvādaśākāraṃ dharmacakramiva dharmacakraṃ yat prathamato vārāṇasyāṃ bhāṣitaṃ sūtram | yathā rājñaścakravartinaścakraratnamagresaraṃ sarvastu balakāyastadevānusaran paścādgacchati,tathā sakalatrailokyādhipatestathāgatasya tat sūtramagrataḥ kṛtvā sarvo deśanādharmaḥ prabhavati | atastanmāturādhipatyena pravartata iti | bhagavatī tathoktā | śreṣṭhatāṃ pratipādayitumāha | kathaṃ bhagavānityādi | pariharannāha | yathā śāriputretyādi | śāstarīva pratipattyādividhānānnānyathāvabuddhatvasamprāptiriti śreṣṭhatā kathitā | kuta iti kasmāddhetorityarthaḥ | tadevāha | kinnidāneti | etannidāneti puṇyaskandhābhibhavahetukā | abhinirhāraśreṣṭhatādhikāre pariṇāmanāmanaskārapuṇyaskandhahetukā pṛcchā kimarthamiti ceducyate | yatra hi nāma sāsravapariṇāmanāmanaskārasyedṛśī śreṣṭhatā yadbalādaprameyadānādipuṇyaskandhābhibhavo jātastatra sutarāmevānāsravabhāvanāmārgasyeti kathanāya pariṇāmābhibhūtapuṇyaskandhahetukā pṛcchā kṛtā | atiśayārthamevāha | apitu khalu punarityādi | sarvajñatāmārgāvatārāyeti | buddhatvaprāpakamārgapramuditādibhūmiṣvavatāranimittam | apariṇāyakamabhavyamiti | sārathibhāvarahitamayogyam | dānamityādi | tatra dānaṃ dharmābhiṣābhayabhedātrividham | tathā śīlamakuśalanivṛttikuśalapravṛttisattvārthakriyārūpeṇa trividham | tathā kṣāntirapi dharmanidhyānaduḥkhādhivāsanaparāpakāramarṣaṇātmikā trividhā | tathā vīryamapi sannāhakuśalasattvārthaprayogabhedātrividham | tathā dhyānaṃ guṇasattvārthakleśapratipakṣasukhābhinirhārātpūrvavattrividhamiti | jātyandhabhūtamiti | utpadyamānameva saṃvṛtiparamārthasatyasakalasattvārthālambanabhedātrividhaprajñācakṣuṣā vihīnam | kutaḥ punariti | kasmātpunarnaivetyarthaḥ | pāramitānāmadheyameva kathayati | pāramitāśabdamiti | āsāñcakṣuḥpratilambha iti | dānādipāramitānāṃ dharmatācakṣuḥsamanvāgamaḥ | sarvadharmānabhisaṃskṛtiṃ pratipādayitumāha | kathaṃ bhagavan bodhisattvenetyādi | pariharannāha | rūpasyetyādi | māyopamatayā rūpāderadhigamo māturabhinirhāra ityarthaḥ | upasaṃharannāha | evamanabhisaṃskāreṇetyādi | tathatārūpatvāt sarvadharmaviśeṣānutpādanenādhigamo prayogo'nabhisaṃskārastena skandhānāmadhigama iti yāvat | kvacidanabhinirhāreṇeti pāṭhastatrāpyayamevārtho grāhyaḥ | sarvadharmānupalambhenābhisamayārpaṇārthamāha | evamabhinirhṛtetyādi | na kaściddharmamarpayatīti | yathopalambhādiviparyāsastathā na kaścidadhigamadharmaṃ yogisantāne samutpādayati tadā prajñāpāramiteti saṃkhyāṃ gacchatyaviparyastatvāditi matiḥ | sarvajñatāyāstvarpaṇaṃ yuktamanyathā nirarthikaiva prajñāpāramitetyabhiprāyavānāha | kimiyambhagavannityādi | viparyāsadvāreṇa nārpayatītyāha | na yathopalambha ityādi | tatropalambho bāhyārthopalambhaḥ | nāma catvāro'rūpiṇaḥ skandhāḥ | abhisaṃskāro māyopamamevedaṃ tattvamityādicittābhogaḥ prakārāntaravyavacchedenānyathārpaṇamityāha | kathaṃ tarhītyādi | yathā kauśika nārpayati tathārpayatīti | yena prakāreṇa māyopamatayā kaścidabhiniveśaṃ viparyāsaṃ nārpayati tathā sarvajñatāmarpayatītyarthaḥ | na kiñciddharmamutpādayatīti vaiyavadānikaṃ na kiñciddharmaṃ nirodhayatīti sāṃkleśikam | pratyupasthitetyanutpādāya | anupasthitetyanirodhāyeti yojyam | evamapyabhiniveśo bandhanamityāha | sacedevamityādi | prayogadarśanabhāvanāviśeṣamārgeṣu yathākramaṃ dūrīkariṣyati riktīkariṣyati tucchīkariṣyati na kariṣyatīti padacatuṣṭayaṃ yojyam | prakārāntareṇāpi dūrīkaraṇādikamāha | astyeṣa ityādinā | bhavatyeṣa rūpādyabhisaṃbodhaparyāya ityarthaḥ | nanu "dharmatayā rūpādyeva prajñāpāramite"ti nyāyāt kathaṃ rūpādyavagamena māturdurīkaraṇādikamiti | tatkasya hetorityāśaṅkyāha | prajñāpāramitāyāṃ hītyādi | etaduktam | "māyopamatayā yasmādrūpādyeva jinajananītyekasvabhāvatvena nyāyāt paridīpitāyāṃ prajñāpāramitāyāṃ pṛthagrūpādyavagamo viparyāsastasmādrūpādyavagamena māturdūrīkaṇādikami"ti | mahārthatāmāha | mahāpāramiteyamityādinā | buddhamahārthasādhanānmahāpāramitā | tatra na mahatkaroti | adhikānutpādanāt | nālpīkaroti vyavasthitānapakarṣaṇāt | tadeva yathāyogaṃ kathayati |



 



na saṃkṣipati na vikṣipatīti |



"prasiddhamātrasya hi yā'yathārthatā



tadarthasaṃbodhaphalaṃ hi śāsanam |"



 



iti bhāvaḥ | na balīkaroti | apūrvasamāropāt | na durbalīkaroti vidyamānānupavādāt | pṛthagjanavyavasthāyāṃ viparyāsabalādalpīyasī sarvajñatā muktyavasthāyāṃ mātuḥ sāmarthyena viparyāsāpagamānmahatī jātā | tatkathamevaṃ vakṣyata iti | tatkasya hetorityāśaṅkyāha | asaṃkṣiptā hītyādi | etaduktam | "viparyāsāpagame mātuḥ sāmarthyasya sthitatvena yasmāt sarvajñatā'saṃkṣiptā'vikṣiptā tasmānna mahatī nālpīkriyata"iti | tatrāpyabhiniveśo bandhanamityāha | sacedevamityādi | kimpunarevaṃ sañjānāna iti | vakṣyamāṇopalambhaṃ pratipadyamānaḥ kiṃ punaḥ prajñāpāramitāyāñcaratyapi tu mahopalambhatvānnaivetyarthaḥ | nanūpalambhasya ko doṣo yena tat sadbhāvānna caratīti | tatkasya hetorityāśaṅkyāha | na hyeṣa ityādi | etaduktam | "yasmādeṣa prajñāpāramitāyāḥ sadṛśaḥ syando niṣyandastadanurūpaṃ phalaṃ sattvanirvāṇopalambho na bhavati | tasmādupalambhabhāvānna caratī"ti | kathaṃ punaretaditi | tatkasya hetorityāśaṅkyāha | sattvāsvabhāvetyādi | sattvānāmasvabhāva eva jātiḥ prakṛtiryasyā iti sā tathoktā | evaṃ manyate sattvānutpādaprakṛtikāyā mātuḥ kathaṃ sattvopalambho niṣyandaphalamiti | sattvānutpādarūpatārthamevāha | sattvāsvabhāvatayetyādi | tatrāsvabhāvatāḥ viviktatā'cintyatā yathākramaṃ kalpitāderveditavyā | sattvāvināśadharmatā sadaivāvasthitā tathatā | sattvasya māyopamatayā darśanamārgeṇānavagamaḥ sattvānabhisambodhanatā | sattvasya pūrvabhāvanāmārgeṇā'pratipattiḥ sattvayathābhūtārthānabhisambodhanatā | sattvasya balaṃ pramāṇāvyāhataṃ sāmarthyaṃ māyopamatvaṃ tasya prāptiḥ samudāgamanatā | tayā tathāgatabalasya prajñāpāramitāyāḥ samudāgamanatā veditavyā | yathoktasvabhāvādilakṣaṇa evābhinirhārabhāvanāmārgo'vasātavyaḥ | tathā coktam |



 



svabhāvaḥ śreṣṭhatā tasya sarvasyānabhisaṃskṛtiḥ |



nopalambhena dharmāṇāmarpaṇā ca mahārthatā ||21|| iti



 



tadanantaraṃ dvitīyo'tyantaviśuddhilakṣaṇo bhāvayitavyastadutpādānutpādahetoryathākramaṃ parigrahatyāgenetyutpādahetuṃ tāvatpratipādayitumāha | yo bhagavannityādi | mārgāntarākāṃkṣaṇānna kāṃkṣiṣyati | sandehābhāvānna vicikitsiṣyati | ajñānavigamānna dhanvāyiṣyati | ciracaritāvīti | ciraṃ dīrghakālaṃ caritamanuṣṭhitaṃ dānādi | śrāvakādibodhāvaniryātanenāvituṃ rakṣituṃ śīlamasyeti tathoktaḥ | anugamiṣyati dharmato'rthataśca | anubhotsyate tannayataḥ | anubodhayiṣyati parānubhayathā yathākramamityevamarthabhedo vācyaḥ | parivārādidānātparyupāsyaḥ | saṃśayārthaparipṛcchanāt paripṛcchyeti buddhasevā kathitā | adhimokṣasya paryupāsanādinā kaḥ sambandho yenādhimokṣabalāt paryupāsanādikaṃ pratīyata iti | tatkasya hetorityāśaṅkyāha | yaḥ kaścidityādi | etaduktam | "viśiṣṭakāraṇamantareṇa tādṛgvidhādhimokṣādyasambhavāt tatkāraṇaṃ tathāgataparyupāsanādikamanumīyata"iti | samādhānotpādanācchrotramavadadhāti | maṇḍalādikaraṇātsatkṛtya śṛṇoti | aprastutārthānabhidhānāt kathaṃ nopacchinatti | ciracaritāvī sa iti vacanena dānādiruktaḥ | anekabuddhaparyupāsanāt bahubuddhaparyupāsitaḥ | sahetukaśravaṇādāvanabhiniveśaṃ pratipādayitumāha | śakyā punarityādi | upalakṣayitumityādipadāni yathāsaṃkhyamiyaṃ setyādi padacatuṣṭayena sambandhanīyāni | tatrākāraliṅganimittāni svasāmānyobhayarūpāṇi yathākramaṃ veditavyāni | hetubalādapi śravaṇaṃ saṃvṛtyā na tu tattvata ityāha | no hīdamiti | tadevāha | neyamityādi | pratīyamānenāpi skandhādinā kathaṃ na śakyate śravaṇādi kartumiti | tatkasya hetorityāśaṅkyāha | sarvadharmetyādi | tatra vartamānībhūtaskandhādisvalakṣaṇaśūnyatvāt sarvadharmaviviktatvaṃ kāryakāraṇāntadvayavigamādatyantaviviktatvam | tasmāt traiyadhvikaśūnyatvena tattvataḥ skandhādibhirnirdeṣṭuṃ na śakyata iti vākyārthaḥ | tadvyatirekeṇa tarhi nirdiśyatāmityāha | na cānyatretyādi | prakārāntarasyāniṣedhe kathamevaṃ labhyata iti | tatkasya hetorityāśaṅkyāha | skandhetyādi | utpādahetuvaikalyena śūnyam | svarūpānavadhāraṇādviviktam | kāryasāmarthyaviraheṇa śāntam | etaduktam | "sarvadharmasaṃgrāhakaskandhādīnāṃ tattvato niḥsvabhāvatve tadvyatirekeṇa nirdeṣṭuṃ na śakyata"ityādi | iti | hītyādyupasaṃhāraḥ | saṃjñā samajñā yathākramaṃ svasāmānyalakṣaṇodgrahaṇalakṣaṇe | prajñaptistatsaṅketodgrahaṇam | vyavahāraḥ prajñaptipūrvakau hitāhitaprāptiparihārau | vibhajyetyādi | prajñāpāramitāyogārthaṃ yenopāyakauśalaṃ vimātratayā mṛdvādibhedena bhāvitaṃ sa yogamāpatsyata iti vibhajya vaktavyametadanenopāyakauśalamuktam | yathoktameva sevāditrayamutpādahetuḥ | tathā coktam |



 



buddhasevā ca dānādirupāye yacca kauśalam |



hetavo'trādhimokṣasya ||



 



iti | anutpādahetuṃ nirdiśannāha | syāt khalu punarityādi | anadhimokṣe kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | pūrvamapītyādi | tataḥ parṣadbhyo'pakrāntā iti pratikṣepacitteneti śeṣaḥ prayogādyavasthātraye yathākramaṃ sañcitenetyādi vaktavyam | kāyāsannidhānānna kāyasāmagrī | cittavikṣepānna cittasāmagrī | pratyakṣānumānāgamapramāṇairyathāsaṃkhyaṃ na jānanti na paśyanti na budhyante | ata eva na vedayante parāniti śeṣaḥ| svarūpanirākaraṇāt pratyākhyāsyanti sāmarthyāpahnavāt pratikṣepsyanti | apriyābhidhānāt pratikrokṣyanti | kuśalamūlānutpādādupahatyākuśalavāsanotpādena dagdhāḥ svalpadānāditrayayogādalpapuṇyāḥ | mṛdumaitryādisambhavādalpakuśalamūlāḥ | kartukāmatāpanayanādvicchandayiṣyanti | svarūpāpakarṣaṇakaraṇādvivecayiṣyanti | punaḥ pravṛttinirākaraṇādvivartayiṣyanti | sarveṇetyādi | sarveṇa buddharatnādirūpeṇa | sarvaṃ śākyamunitathāgatādirūpam | sarvathā mṛdumṛdvādiprakārabhedena sarvamadhiśīlādiprakāram | utpādanādupasthitena | vināśābhāvātsamutthāpitena | mahānirayeṣviti | jambūdvīpasyādho viṃśatyā yojanasahasrairavīcirmahānarakaḥ | tatpramāṇastadupariṣṭāt pratāpanastapano mahārauravo rauravaḥ saṃhātaḥ kālasūtraḥ sañjīvaścetyaṣṭau mahānirayāḥ | tejaḥsaṃvartanīti | narakagatimupādāya yāvadvrahmaloke kaścit sattvo nāviśiṣṭo bhavati tadā śūnyabhājane sapta sūryāḥ prādurbhūya krameṇāpmaṇḍalamārabhya yāvat prathamaṃ dhyānaṃ dahanti | anyeṣu lokadhātuṣviti | trisāhasramahāsāhasreṣu pracuraduḥkhānubhave kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi sugamaḥ | pañceti | mātṛvadhaḥ pitṛvadho'rhadvadhaḥ saṅghabhedastathāgataduṣṭacittarudhirotpādaścetyetāni pañcakarmāṇyanantaramavīcimahāniraye janmahetutvādānantaryāṇi | kāryakāraṇasvabhāvaistribhiḥ sādṛśyābhāvādyathākramaṃ na prativarṇakāpi nānurūpāṇyapi na pratirūpāṇyapīti | yojyam | nanu duḥkhiteṣu karuṇāpravartanāt kathaṃ sthānādiniṣedha iti | tatkasya hetorityāśaṅkyāha | dharmadūṣakā hītyādi | anyeṣāmapi svadoṣopādānāt kasambakajātāḥ | sasyopaghāṭakatṛṇajātivadbodhisattvasya vināśāt kṛṣṇānirjātikāḥ kṛṣṇasarpavaddveṣavāhulyāt kṛṣṇāhijātikāḥ | anayena vyasanamiti | yasmādevaṃvidhapāpakāribhiḥ saha kṛpā'viṣayatvenāvasthāviṣayavibhāgādikaṃ parihṛtyādikarmikāḥ saṃvāsādinā'neneti durācāreṇa vyasanamupaghāṭamāpatsyante tasmāddharmadūṣakā varjanīyā iti yāvat | dharmadūṣakāḥ ka ucyanta ityāha | ye cetyādi | sambhavatpramāṇasyākathane kiṃ kāraṇamiti | tatkasya hetorityāśaṅkyāha | mā tathārūpasyetyādi | yasmānmahannārakakāyapramāṇaṃ śrutvā duḥkhamahattvaṃ pratipadya mahābhayena sahasā pratipakṣasamudācārādivirodhenoṣṇarudhirāgamanādayaḥ syustasmānnākhyāyata iti samudāyārthaḥ | maraṇamātrakaṃ vā duḥkhamāgāḍhamābādhaṃ spṛśediti mṛdumadhyādhimātrabhedāduktam | paścimāyā janatāyā āloka iti aśuklakarmakāriṇaḥ | saṃvegotpādāddharmālokaḥ saṃvega iti taddhetutvāttathoktaḥ | susaṃvṛtakāyakarmavākkarmamanaskarmaṇeti yathākramaṃ smṛtisamprajanyatāmupādāya kāyikavācikamānasikakuśalānuṣṭhānāduktam | viparītakaraṇe ko doṣa iti | tatkasya hetorityāśaṅkyāha | yatra hi nāmetyādi | evaṃrūpeṇeti naitadbuddhavacanamityevaṃ svabhāvenāsyopalakṣaṇaparatvāt | viparītakāyavāṅmanaskarmaṇāpīti jñeyam | prakrāntavāgdurbhāṣitaprakaraṇopasaṃhārārthamāha | katamenetyādi | anyathānantaramevoktamiti kathaṃ praśnaḥ syāt | mohapuruṣā iti | svake'vatārāt svasyaiva vinayadarśanādapi | audāryādapi | gāmbhīryādaviruddhaiva dharmateti vacanāt | yatsūtre'vatarati vinaye ca sandṛśyate | dharmatāñcānulomayatīti buddhabhāṣitalakṣaṇāvagamena sūtrādisaṅgṛhītāyā mātuḥ svabhāvānavadhāraṇānmūḍhaḥ | syādetannikāyagranthe parimitaparimāṇasūtreṣvanavatārāttathāparicchinnapramāṇavinayapiṭake'saṃdarśanāttathāvyavasthāpitapudgalanairātmyādidharmatāvilomanenābuddhavacanamahāyānapratikṣepādamoha iti  | evaṃ ca sati,muktakasūtrāṇyapi sūtrāntapiṭakeṣvapaṭhitatvādabuddhavacanānyabhyupeyāni syustathaikaikasmin sūtrāntapiṭake'nyāni sūtrāntapiṭakāni na sarvaprakāramavataranti | tathaikaikasmin vinaye'nye vinayā na sarvaprakāraṃ sandṛśyante | tathaikaikasmin nikāye yā dharmatā vyavasthāpitā na sā'nyeṣu nikāyeṣu dharmatāṃ sarvaprakāramanulomayatītyevamaṣṭādaśabhedabhinnāni sūtravinayābhidharmapiṭakāni parasparaṃ granthārthavyatibhinnāni kathaṃ buddhavacanāni siddhyantītyavyāpakametat buddhavacanalakṣaṇamabhyupagacchantīti mūḍhā eva | athavā |



 



manaḥpradoṣaḥ prakṛtipraduṣṭe



hyayuktarūpe'pi na yuktarūpaḥ |



prāgeva sandehagatasya dharme



tasmādupekṣaiva varaṃ hyadoṣaḥ ||



 



ityasyārthasyāparijñānānmohapuruṣāḥ | dūṣayitavyāmiti | parasparavirodhodbhāvanayā pratikṣeptavyāmiti pūrvavat | pratibādhitavyāmiti pratyakṣādipramāṇabādhanāt | asya tu sarvadharmapratikṣepasya caturo hetūn pratipādayitumāha | ko'tra heturityādi | caturbhirākārairiti | mārādhiṣṭhānagambhīradharmānadhimokṣaskandhādyabhiniveśapāpamitraparigrahaiścaturbhiḥ pratikṣepahetubhirityarthaḥ | tathā coktam |



 



dharmavyasanahetavaḥ ||26||



 



mārādhiṣṭhānagambhīradharmatānadhimuktate |



skandhādyabhiniveśaśca pāpamitraparigrahaḥ ||27||iti



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ nirayaparivarto nāma saptamaḥ ||